Original

सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम् ।अतिरौद्रमनासाद्यं कालेनापि दुरासदम् ॥ ११ ॥

Segmented

स धूमम् इव तीक्ष्ण-अग्रम् युगान्त-अग्नि-चय-उपमम् अति रौद्रम् अनासाद्यम् कालेन अपि दुरासदम्

Analysis

Word Lemma Parse
pos=i
धूमम् धूम pos=n,g=n,c=2,n=s
इव इव pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
युगान्त युगान्त pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
चय चय pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
अति अति pos=i
रौद्रम् रौद्र pos=a,g=n,c=2,n=s
अनासाद्यम् अनासाद्य pos=a,g=n,c=2,n=s
कालेन काल pos=n,g=m,c=3,n=s
अपि अपि pos=i
दुरासदम् दुरासद pos=a,g=n,c=2,n=s