Original

वज्रसारं महानादं सर्वशत्रुनिबर्हणम् ।शैलशृङ्गनिभैः कूटैश्चितं दृष्टिभयावहम् ॥ १० ॥

Segmented

वज्र-सारम् महा-नादम् सर्व-शत्रु-निबर्हणम् शैल-शृङ्ग-निभैः कूटैः चितम् दृष्टि-भय-आवहम्

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
सारम् सार pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
शत्रु शत्रु pos=n,comp=y
निबर्हणम् निबर्हण pos=a,g=n,c=2,n=s
शैल शैल pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
निभैः निभ pos=a,g=m,c=3,n=p
कूटैः कूट pos=n,g=m,c=3,n=p
चितम् चि pos=va,g=n,c=2,n=s,f=part
दृष्टि दृष्टि pos=n,comp=y
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=n,c=2,n=s