Original

तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः ।सर्वभूतानि वित्रेषुः प्राकम्पत च मेदिनी ॥ १ ॥

Segmented

तस्य क्रुद्धस्य वदनम् दृष्ट्वा रामस्य धीमतः सर्व-भूतानि वित्रेषुः प्राकम्पत च मेदिनी

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
वदनम् वदन pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
रामस्य राम pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
वित्रेषुः वित्रस् pos=v,p=3,n=p,l=lit
प्राकम्पत प्रकम्प् pos=v,p=3,n=s,l=lan
pos=i
मेदिनी मेदिनी pos=n,g=f,c=1,n=s