Original

सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते ।दत्तस्तव महासत्त्व श्रीमाञ्शत्रुनिबर्हणः ॥ ९ ॥

Segmented

सहस्राक्षेण काकुत्स्थ रथो ऽयम् विजयाय ते दत्तः ते महा-सत्त्व श्रीमाञ् शत्रु-निबर्हणः

Analysis

Word Lemma Parse
सहस्राक्षेण सहस्राक्ष pos=n,g=m,c=3,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
रथो रथ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विजयाय विजय pos=n,g=m,c=4,n=s
ते त्वद् pos=n,g=,c=6,n=s
दत्तः दा pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
सत्त्व सत्त्व pos=n,g=m,c=8,n=s
श्रीमाञ् श्रीमत् pos=a,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
निबर्हणः निबर्हण pos=a,g=m,c=1,n=s