Original

अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः ।प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः ॥ ८ ॥

Segmented

अब्रवीत् च तदा रामम् स प्रतोदः रथे स्थितः प्राञ्जलिः मातलिः वाक्यम् सहस्राक्षस्य सारथिः

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
तदा तदा pos=i
रामम् राम pos=n,g=m,c=2,n=s
pos=i
प्रतोदः प्रतोद pos=n,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
मातलिः मातलि pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सहस्राक्षस्य सहस्राक्ष pos=n,g=m,c=6,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s