Original

रुक्मवेणुध्वजः श्रीमान्देवराजरथो वरः ।अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् ॥ ७ ॥

Segmented

रुक्म-वेणु-ध्वजः श्रीमान् देवराज-रथः वरः अभ्यवर्तत काकुत्स्थम् अवतीर्य त्रिविष्टपात्

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
वेणु वेणु pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
देवराज देवराज pos=n,comp=y
रथः रथ pos=n,g=m,c=1,n=s
वरः वर pos=a,g=m,c=1,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
अवतीर्य अवतृ pos=vi
त्रिविष्टपात् त्रिविष्टप pos=n,g=n,c=5,n=s