Original

सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः ।हरिभिः सूर्यसंकाशैर्हेमजालविभूषितैः ॥ ६ ॥

Segmented

सत्-अश्वेभिः काञ्चन-आपीडैः युक्तः श्वेत-प्रकीर्णकैः हरिभिः सूर्य-संकाशैः हेम-जाल-विभूषितैः

Analysis

Word Lemma Parse
सत् सत् pos=a,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
आपीडैः आपीड pos=n,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
श्वेत श्वेत pos=a,comp=y
प्रकीर्णकैः प्रकीर्णक pos=n,g=m,c=3,n=p
हरिभिः हरि pos=a,g=m,c=3,n=p
सूर्य सूर्य pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
हेम हेमन् pos=n,comp=y
जाल जाल pos=n,comp=y
विभूषितैः विभूषय् pos=va,g=m,c=3,n=p,f=part