Original

ततः काञ्चनचित्राङ्गः किंकिणीशतभूषितः ।तरुणादित्यसंकाशो वैदूर्यमयकूबरः ॥ ५ ॥

Segmented

ततः काञ्चन-चित्र-अङ्गः किङ्किणी-शत-भूषितः तरुण-आदित्य-संकाशः वैडूर्य-मय-कूबरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
काञ्चन काञ्चन pos=n,comp=y
चित्र चित्र pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
किङ्किणी किङ्किणी pos=n,comp=y
शत शत pos=n,comp=y
भूषितः भूषय् pos=va,g=m,c=1,n=s,f=part
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
वैडूर्य वैडूर्य pos=n,comp=y
मय मय pos=a,comp=y
कूबरः कूबर pos=n,g=m,c=1,n=s