Original

भूमिस्थितस्य रामस्य रथस्थस्य च रक्षसः ।न समं युद्धमित्याहुर्देवगन्धर्वदानवाः ॥ ४ ॥

Segmented

भूमि-स्थितस्य रामस्य रथ-स्थस्य च रक्षसः न समम् युद्धम् इति आहुः देव-गन्धर्व-दानवाः

Analysis

Word Lemma Parse
भूमि भूमि pos=n,comp=y
स्थितस्य स्था pos=va,g=m,c=6,n=s,f=part
रामस्य राम pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
स्थस्य स्थ pos=a,g=n,c=6,n=s
pos=i
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
pos=i
समम् सम pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p