Original

स कृत्वा भ्रुकुटीं क्रुद्धः किंचित्संरक्तलोचनः ।जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा ॥ ३३ ॥

Segmented

स कृत्वा भ्रुकुटीम् क्रुद्धः किंचित् संरक्त-लोचनः जगाम सु महा-क्रोधम् निर्दहन्न् इव चक्षुषा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
भ्रुकुटीम् भ्रुकुटि pos=n,g=f,c=2,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
किंचित् कश्चित् pos=n,g=n,c=2,n=s
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
निर्दहन्न् निर्दह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s