Original

निरस्यमानो रामस्तु दशग्रीवेण रक्षसा ।नाशकदभिसंधातुं सायकान्रणमूर्धनि ॥ ३२ ॥

Segmented

निरस्यमानो रामः तु दशग्रीवेण रक्षसा न अशकत् अभिसंधातुम् सायकान् रण-मूर्ध्नि

Analysis

Word Lemma Parse
निरस्यमानो निरस् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
तु तु pos=i
दशग्रीवेण दशग्रीव pos=n,g=m,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
अभिसंधातुम् अभिसंधा pos=vi
सायकान् सायक pos=n,g=m,c=2,n=p
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s