Original

दशास्यो विंशतिभुजः प्रगृहीतशरासनः ।अदृश्यत दशग्रीवो मैनाक इव पर्वतः ॥ ३१ ॥

Segmented

दशास्यो विंशति-भुजः प्रगृहीत-शरासनः अदृश्यत दशग्रीवो मैनाक इव पर्वतः

Analysis

Word Lemma Parse
दशास्यो दशास्य pos=n,g=m,c=1,n=s
विंशति विंशति pos=n,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
शरासनः शरासन pos=n,g=m,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
मैनाक मैनाक pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s