Original

कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् ।आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे ॥ ३० ॥

Segmented

कोसलानाम् च नक्षत्रम् व्यक्तम् इन्द्र-अग्नि-दैवतम् आक्रम्य अङ्गारकः तस्थौ विशाखाम् अपि च अम्बरे

Analysis

Word Lemma Parse
कोसलानाम् कोसल pos=n,g=m,c=6,n=p
pos=i
नक्षत्रम् नक्षत्र pos=n,g=n,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
दैवतम् दैवत pos=n,g=n,c=1,n=s
आक्रम्य आक्रम् pos=vi
अङ्गारकः अङ्गारक pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
विशाखाम् विशाखा pos=n,g=f,c=2,n=s
अपि अपि pos=i
pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s