Original

दीप्तपावकसंकाशैः शरैः काञ्चनभूषणैः ।निर्बिभेद रणे रामो दशग्रीवं समाहितः ॥ ३ ॥

Segmented

दीप्त-पावक-संकाशैः शरैः काञ्चन-भूषणैः निर्बिभेद रणे रामो दशग्रीवम् समाहितः

Analysis

Word Lemma Parse
दीप्त दीप् pos=va,comp=y,f=part
पावक पावक pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
रामो राम pos=n,g=m,c=1,n=s
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s