Original

शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः ।अदृश्यत कबन्धाङ्गः संसक्तो धूमकेतुना ॥ २९ ॥

Segmented

शस्त्र-वर्णः सु परुषः मन्द-रश्मिः दिवाकरः अदृश्यत कबन्ध-अङ्गः संसक्तो धूमकेतुना

Analysis

Word Lemma Parse
शस्त्र शस्त्र pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
सु सु pos=i
परुषः परुष pos=a,g=m,c=1,n=s
मन्द मन्द pos=a,comp=y
रश्मिः रश्मि pos=n,g=m,c=1,n=s
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
कबन्ध कबन्ध pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
संसक्तो संसञ्ज् pos=va,g=m,c=1,n=s,f=part
धूमकेतुना धूमकेतु pos=n,g=m,c=3,n=s