Original

सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः ।उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् ॥ २८ ॥

Segmented

स धूम-परिवृत्त-ऊर्मिः प्रज्वलन्न् इव सागरः उत्पपात तदा क्रुद्धः स्पृशन्न् इव दिवाकरम्

Analysis

Word Lemma Parse
pos=i
धूम धूम pos=n,comp=y
परिवृत्त परिवृत् pos=va,comp=y,f=part
ऊर्मिः ऊर्मि pos=n,g=m,c=1,n=s
प्रज्वलन्न् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सागरः सागर pos=n,g=m,c=1,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
स्पृशन्न् स्पृश् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s