Original

प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् ।समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः ॥ २७ ॥

Segmented

प्राजापत्यम् च नक्षत्रम् रोहिणीम् शशिनः प्रियाम् समाक्रम्य बुधः तस्थौ प्रजानाम् अशुभ-आवहः

Analysis

Word Lemma Parse
प्राजापत्यम् प्राजापत्य pos=n,g=n,c=2,n=s
pos=i
नक्षत्रम् नक्षत्र pos=n,g=n,c=2,n=s
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
शशिनः शशिन् pos=n,g=m,c=6,n=s
प्रियाम् प्रिया pos=n,g=f,c=2,n=s
समाक्रम्य समाक्रम् pos=vi
बुधः बुध pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
अशुभ अशुभ pos=a,comp=y
आवहः आवह pos=a,g=m,c=1,n=s