Original

व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः ।रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा ॥ २६ ॥

Segmented

व्यथिता वानर-इन्द्राः च बभूवुः स विभीषणाः राम-चन्द्रमसम् दृष्ट्वा ग्रस्तम् रावण-राहुणा

Analysis

Word Lemma Parse
व्यथिता व्यथ् pos=va,g=m,c=1,n=p,f=part
वानर वानर pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
pos=i
विभीषणाः विभीषण pos=n,g=m,c=1,n=p
राम राम pos=n,comp=y
चन्द्रमसम् चन्द्रमस् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
ग्रस्तम् ग्रस् pos=va,g=m,c=2,n=s,f=part
रावण रावण pos=n,comp=y
राहुणा राहु pos=n,g=m,c=3,n=s