Original

विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह ।राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः ॥ २५ ॥

Segmented

विषेदुः देव-गन्धर्वाः दानवाः चारणैः सह रामम् आर्तम् तदा दृष्ट्वा सिद्धाः च परम-ऋषयः

Analysis

Word Lemma Parse
विषेदुः विषद् pos=v,p=3,n=p,l=lit
देव देव pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
दानवाः दानव pos=n,g=m,c=1,n=p
चारणैः चारण pos=n,g=m,c=3,n=p
सह सह pos=i
रामम् राम pos=n,g=m,c=2,n=s
आर्तम् आर्त pos=a,g=m,c=2,n=s
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p