Original

पातयित्वा रथोपस्थे रथात्केतुं च काञ्चनम् ।ऐन्द्रानभिजघानाश्वाञ्शरजालेन रावणः ॥ २४ ॥

Segmented

पातयित्वा रथोपस्थे रथात् केतुम् च काञ्चनम् ऐन्द्रान् अभिजघान अश्वान् शर-जालेन रावणः

Analysis

Word Lemma Parse
पातयित्वा पातय् pos=vi
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
रथात् रथ pos=n,g=m,c=5,n=s
केतुम् केतु pos=n,g=m,c=2,n=s
pos=i
काञ्चनम् काञ्चन pos=a,g=m,c=2,n=s
ऐन्द्रान् ऐन्द्र pos=a,g=m,c=2,n=p
अभिजघान अभिहन् pos=v,p=3,n=s,l=lit
अश्वान् अश्व pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
रावणः रावण pos=n,g=m,c=1,n=s