Original

ततः शरसहस्रेण राममक्लिष्टकारिणम् ।अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत ॥ २३ ॥

Segmented

ततः शर-सहस्रेण रामम् अक्लिष्ट-कारिणम् अर्दयित्वा शर-ओघेन मातलिम् प्रत्यविध्यत

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
रामम् राम pos=n,g=m,c=2,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s
अर्दयित्वा अर्दय् pos=vi
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
मातलिम् मातलि pos=n,g=m,c=2,n=s
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan