Original

अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः ।अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः ॥ २२ ॥

Segmented

अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षस-अधिपः अभ्यवर्षत् तदा रामम् घोराभिः शर-वृष्टिभिः

Analysis

Word Lemma Parse
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
प्रतिहते प्रतिहन् pos=va,g=n,c=7,n=s,f=part
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
रामम् राम pos=n,g=m,c=2,n=s
घोराभिः घोर pos=a,g=f,c=3,n=p
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p