Original

ते तान्सर्वाञ्शराञ्जघ्नुः सर्परूपान्महाजवान् ।सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ॥ २१ ॥

Segmented

ते तान् सर्वान् शरान् जघ्नुः सर्प-रूपान् महा-जवान् सुपर्ण-रूपाः रामस्य विशिखाः कामरूपिणः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
सर्प सर्प pos=n,comp=y
रूपान् रूप pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
जवान् जव pos=n,g=m,c=2,n=p
सुपर्ण सुपर्ण pos=n,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
रामस्य राम pos=n,g=m,c=6,n=s
विशिखाः विशिख pos=n,g=m,c=1,n=p
कामरूपिणः कामरूपिन् pos=a,g=m,c=1,n=p