Original

ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः ।सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः ॥ २० ॥

Segmented

ते राघव-धनुः-मुक्तवन्तः रुक्म-पुङ्खाः शिखि-प्रभाः सुपर्णाः काञ्चना भूत्वा विचेरुः सर्प-शत्रवः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
राघव राघव pos=n,comp=y
धनुः धनुस् pos=n,comp=y
मुक्तवन्तः मुच् pos=va,g=m,c=1,n=p,f=part
रुक्म रुक्म pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
शिखि शिखिन् pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p
सुपर्णाः सुपर्ण pos=n,g=m,c=1,n=p
काञ्चना काञ्चन pos=a,g=m,c=1,n=p
भूत्वा भू pos=vi
विचेरुः विचर् pos=v,p=3,n=p,l=lit
सर्प सर्प pos=n,comp=y
शत्रवः शत्रु pos=n,g=m,c=1,n=p