Original

दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः ।आजघान महाघोरैर्धाराभिरिव तोयदः ॥ २ ॥

Segmented

दशग्रीवो रथ-स्थः तु रामम् वज्र-उपमैः शरैः आजघान महा-घोरैः धाराभिः इव तोयदः

Analysis

Word Lemma Parse
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
तु तु pos=i
रामम् राम pos=n,g=m,c=2,n=s
वज्र वज्र pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
घोरैः घोर pos=a,g=m,c=3,n=p
धाराभिः धारा pos=n,g=f,c=3,n=p
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s