Original

तान्दृष्ट्वा पन्नगान्रामः समापतत आहवे ।अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम् ॥ १९ ॥

Segmented

तान् दृष्ट्वा पन्नगान् रामः समापतत आहवे अस्त्रम् गारुत्मतम् घोरम् प्रादुश्चक्रे भय-आवहम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पन्नगान् पन्नग pos=n,g=m,c=2,n=p
रामः राम pos=n,g=m,c=1,n=s
समापतत समापत् pos=va,g=m,c=2,n=p,f=part
आहवे आहव pos=n,g=m,c=7,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
गारुत्मतम् गारुत्मत pos=a,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
प्रादुश्चक्रे प्रादुष्कृ pos=v,p=3,n=s,l=lit
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=n,c=2,n=s