Original

तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः ।दिशश्च संतताः सर्वाः प्रदिशश्च समावृताः ॥ १८ ॥

Segmented

तैः वासुकि-सम-स्पर्शैः दीप्त-भोगैः महा-विषैः दिशः च संतताः सर्वाः प्रदिशः च समावृताः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
वासुकि वासुकि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शैः स्पर्श pos=n,g=m,c=3,n=p
दीप्त दीप् pos=va,comp=y,f=part
भोगैः भोग pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
विषैः विष pos=n,g=m,c=3,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
संतताः संतन् pos=va,g=f,c=1,n=p,f=part
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रदिशः प्रदिश् pos=n,g=f,c=1,n=p
pos=i
समावृताः समावृ pos=va,g=f,c=1,n=p,f=part