Original

ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः ।राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः ॥ १७ ॥

Segmented

ते दीप्त-वदनाः दीप्तम् वमन्तो ज्वलनम् मुखैः रामम् एव अभ्यवर्तन्त व्यात्त-आस्याः भयानकाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दीप्त दीप् pos=va,comp=y,f=part
वदनाः वदन pos=n,g=m,c=1,n=p
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
वमन्तो वम् pos=va,g=m,c=1,n=p,f=part
ज्वलनम् ज्वलन pos=n,g=m,c=2,n=s
मुखैः मुख pos=n,g=n,c=3,n=p
रामम् राम pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
व्यात्त व्यादा pos=va,comp=y,f=part
आस्याः आस्य pos=n,g=m,c=1,n=p
भयानकाः भयानक pos=a,g=m,c=1,n=p