Original

ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः ।अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः ॥ १६ ॥

Segmented

ते रावण-धनुः-मुक्तवन्तः शराः काञ्चन-भूषणाः अभ्यवर्तन्त काकुत्स्थम् सर्पा भूत्वा महा-विषाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रावण रावण pos=n,comp=y
धनुः धनुस् pos=n,comp=y
मुक्तवन्तः मुच् pos=va,g=m,c=1,n=p,f=part
शराः शर pos=n,g=m,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
भूषणाः भूषण pos=n,g=m,c=1,n=p
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
सर्पा सर्प pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
महा महत् pos=a,comp=y
विषाः विष pos=n,g=m,c=1,n=p