Original

स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः ।अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ॥ १४ ॥

Segmented

स गान्धर्वेण गान्धर्वम् दैवम् दैवेन राघवः अस्त्रम् राक्षस-राजस्य जघान परम-अस्त्र-विद्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गान्धर्वेण गान्धर्व pos=a,g=n,c=3,n=s
गान्धर्वम् गान्धर्व pos=a,g=n,c=2,n=s
दैवम् दैव pos=a,g=n,c=2,n=s
दैवेन दैव pos=a,g=n,c=3,n=s
राघवः राघव pos=n,g=m,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
राक्षस राक्षस pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
जघान हन् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s