Original

तद्बभूवाद्भुतं युद्धं द्वैरथं लोमहर्षणम् ।रामस्य च महाबाहो रावणस्य च रक्षसः ॥ १३ ॥

Segmented

तद् बभूव अद्भुतम् युद्धम् द्वैरथम् लोम-हर्षणम् रामस्य च महा-बाहोः रावणस्य च रक्षसः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
द्वैरथम् द्वैरथ pos=n,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
pos=i
महा महत् pos=a,comp=y
बाहोः बाहु pos=n,g=m,c=6,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i
रक्षसः रक्षस् pos=n,g=n,c=6,n=s