Original

इत्युक्तः स परिक्रम्य रथं तमभिवाद्य च ।आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन् ॥ १२ ॥

Segmented

इति उक्तवान् स परिक्रम्य रथम् तम् अभिवाद्य च

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
परिक्रम्य परिक्रम् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
pos=i