Original

इदमैन्द्रं महच्चापं कवचं चाग्निसंनिभम् ।शराश्चादित्यसंकाशाः शक्तिश्च विमला शिताः ॥ १० ॥

Segmented

इदम् ऐन्द्रम् महत् चापम् कवचम् च अग्नि-संनिभम् शराः च आदित्य-संकाशाः शक्तिः च विमला शिताः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
चापम् चाप pos=n,g=n,c=1,n=s
कवचम् कवच pos=n,g=n,c=1,n=s
pos=i
अग्नि अग्नि pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=1,n=s
शराः शर pos=n,g=m,c=1,n=p
pos=i
आदित्य आदित्य pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
शक्तिः शक्ति pos=n,g=f,c=1,n=s
pos=i
विमला विमल pos=a,g=f,c=1,n=s
शिताः शा pos=va,g=m,c=1,n=p,f=part