Original

लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः ।रावणाय शरान्घोरान्विससर्ज चमूमुखे ॥ १ ॥

Segmented

लक्ष्मणेन तु तत् वाक्यम् उक्तम् श्रुत्वा स राघवः रावणाय शरान् घोरान् विससर्ज चमू-मुखे

Analysis

Word Lemma Parse
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
रावणाय रावण pos=n,g=m,c=4,n=s
शरान् शर pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
विससर्ज विसृज् pos=v,p=3,n=s,l=lit
चमू चमू pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s