Original

प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च ।विक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥ ९ ॥

Segmented

प्रमत्तेषु अभियुक्तेषु दैवेन प्रहतेषु च विक्रमाः तात सिध्यन्ति परीक्ष्य विधिना कृताः

Analysis

Word Lemma Parse
प्रमत्तेषु प्रमद् pos=va,g=m,c=7,n=p,f=part
अभियुक्तेषु अभियुज् pos=va,g=m,c=7,n=p,f=part
दैवेन दैव pos=n,g=n,c=3,n=s
प्रहतेषु प्रहन् pos=va,g=m,c=7,n=p,f=part
pos=i
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
सिध्यन्ति सिध् pos=v,p=3,n=p,l=lat
परीक्ष्य परीक्ष् pos=vi
विधिना विधि pos=n,g=m,c=3,n=s
कृताः कृ pos=va,g=m,c=1,n=p,f=part