Original

अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते ।तस्य विक्रमकालांस्तान्युक्तानाहुर्मनीषिणः ॥ ८ ॥

Segmented

अपि उपायैः त्रिभिः तात यो ऽर्थः प्राप्तुम् न शक्यते तस्य विक्रम-कालान् तान् युक्तान् आहुः मनीषिणः

Analysis

Word Lemma Parse
अपि अपि pos=i
उपायैः उपाय pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
तात तात pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽर्थः अर्थ pos=n,g=m,c=1,n=s
प्राप्तुम् प्राप् pos=vi
pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
विक्रम विक्रम pos=n,comp=y
कालान् काल pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p