Original

तान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणः ।अब्रवीत्प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ॥ ७ ॥

Segmented

तान् गृहीत-आयुधान् सर्वान् वारयित्वा विभीषणः अब्रवीत् प्राञ्जलिः वाक्यम् पुनः प्रत्युपवेश्य तान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
गृहीत ग्रह् pos=va,comp=y,f=part
आयुधान् आयुध pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
वारयित्वा वारय् pos=vi
विभीषणः विभीषण pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
प्रत्युपवेश्य प्रत्युपवेशय् pos=vi
तान् तद् pos=n,g=m,c=2,n=p