Original

अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् ।कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥ ६ ॥

Segmented

अद्य रामम् वधिष्यामः सुग्रीवम् च स लक्ष्मणम् कृपणम् च हनूमन्तम् लङ्का येन प्रधर्षिता

Analysis

Word Lemma Parse
अद्य अद्य pos=i
रामम् राम pos=n,g=m,c=2,n=s
वधिष्यामः वध् pos=v,p=1,n=p,l=lrt
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
pos=i
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
कृपणम् कृपण pos=a,g=m,c=2,n=s
pos=i
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
प्रधर्षिता प्रधर्षय् pos=va,g=f,c=1,n=s,f=part