Original

प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः ।अब्रुवन्रावणं सर्वे प्रदीप्ता इव तेजसा ॥ ५ ॥

Segmented

प्रगृह्य परम-क्रुद्धाः समुत्पत्य च राक्षसाः अब्रुवन् रावणम् सर्वे प्रदीप्ता इव तेजसा

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
परम परम pos=a,comp=y
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
समुत्पत्य समुत्पत् pos=vi
pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
रावणम् रावण pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रदीप्ता प्रदीप् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s