Original

परिघान्पट्टसान्प्रासाञ्शक्तिशूलपरश्वधान् ।चापानि च सबाणानि खड्गांश्च विपुलाञ्शितान् ॥ ४ ॥

Segmented

परिघान् पट्टसान् प्रासाञ् शक्ति-शूल-परश्वधान् चापानि च स बाणानि खड्गान् च विपुलाञ् शितान्

Analysis

Word Lemma Parse
परिघान् परिघ pos=n,g=m,c=2,n=p
पट्टसान् पट्टस pos=n,g=m,c=2,n=p
प्रासाञ् प्रास pos=n,g=m,c=2,n=p
शक्ति शक्ति pos=n,comp=y
शूल शूल pos=n,comp=y
परश्वधान् परश्वध pos=n,g=m,c=2,n=p
चापानि चाप pos=n,g=n,c=2,n=p
pos=i
pos=i
बाणानि बाण pos=n,g=n,c=2,n=p
खड्गान् खड्ग pos=n,g=m,c=2,n=p
pos=i
विपुलाञ् विपुल pos=a,g=m,c=2,n=p
शितान् शा pos=va,g=m,c=2,n=p,f=part