Original

प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः ।धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः ॥ ३ ॥

Segmented

प्रहस्तो ऽथ विरूपाक्षो वज्रदंष्ट्रो महा-बलः धूम्राक्षः च अतिकायः च दुर्मुखः च एव राक्षसः

Analysis

Word Lemma Parse
प्रहस्तो प्रहस्त pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
विरूपाक्षो विरूपाक्ष pos=n,g=m,c=1,n=s
वज्रदंष्ट्रो वज्रदंष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
धूम्राक्षः धूम्राक्ष pos=n,g=m,c=1,n=s
pos=i
अतिकायः अतिकाय pos=n,g=m,c=1,n=s
pos=i
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s