Original

अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।इन्द्रजिच्च महातेजा बलवान्रावणात्मजः ॥ २ ॥

Segmented

अग्निकेतुः च दुर्धर्षो रश्मिकेतुः च राक्षसः इन्द्रजित् च महा-तेजाः बलवान् रावण-आत्मजः

Analysis

Word Lemma Parse
अग्निकेतुः अग्निकेतु pos=n,g=m,c=1,n=s
pos=i
दुर्धर्षो दुर्धर्ष pos=n,g=m,c=1,n=s
रश्मिकेतुः रश्मिकेतु pos=n,g=m,c=1,n=s
pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
रावण रावण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s