Original

विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः ।रामस्य दयिता पत्नी न स्वयं यदि दीयते ॥ १९ ॥

Segmented

विनश्येत् हि पुरी लङ्का शूराः सर्वे च राक्षसाः रामस्य दयिता पत्नी न स्वयम् यदि दीयते

Analysis

Word Lemma Parse
विनश्येत् विनश् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
पुरी पुरी pos=n,g=f,c=1,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
शूराः शूर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
रामस्य राम pos=n,g=m,c=6,n=s
दयिता दयिता pos=n,g=f,c=1,n=s
पत्नी पत्नी pos=n,g=f,c=1,n=s
pos=i
स्वयम् स्वयम् pos=i
यदि यदि pos=i
दीयते दा pos=v,p=3,n=s,l=lat