Original

एतन्निमित्तं वैदेही भयं नः सुमहद्भवेत् ।आहृता सा परित्याज्या कलहार्थे कृते न किम् ॥ १५ ॥

Segmented

एतद्-निमित्तम् वैदेही भयम् नः सु महत् भवेत् आहृता सा परित्याज्या कलह-अर्थे कृते न किम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
वैदेही वैदेही pos=n,g=f,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
आहृता आहृ pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
परित्याज्या परित्यज् pos=va,g=f,c=1,n=s,f=krtya
कलह कलह pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
pos=i
किम् pos=n,g=n,c=1,n=s