Original

खरो यद्यतिवृत्तस्तु रामेण निहतो रणे ।अवश्यं प्राणिनां प्राणा रक्षितव्या यथा बलम् ॥ १४ ॥

Segmented

खरो यदि अतिवृत्तः तु रामेण निहतो रणे अवश्यम् प्राणिनाम् प्राणा रक्षितव्या यथा बलम्

Analysis

Word Lemma Parse
खरो खर pos=n,g=m,c=1,n=s
यदि यदि pos=i
अतिवृत्तः अतिवृत् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
अवश्यम् अवश्यम् pos=i
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
प्राणा प्राण pos=n,g=m,c=1,n=p
रक्षितव्या रक्ष् pos=va,g=m,c=1,n=p,f=krtya
यथा यथा pos=i
बलम् बल pos=n,g=n,c=1,n=s