Original

किं च राक्षसराजस्य रामेणापकृतं पुरा ।आजहार जनस्थानाद्यस्य भार्यां यशस्विनः ॥ १३ ॥

Segmented

किम् च राक्षस-राजस्य रामेण अपकृतम् पुरा आजहार जनस्थानाद् यस्य भार्याम् यशस्विनः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
pos=i
राक्षस राक्षस pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
रामेण राम pos=n,g=m,c=3,n=s
अपकृतम् अपकृ pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i
आजहार आहृ pos=v,p=3,n=s,l=lit
जनस्थानाद् जनस्थान pos=n,g=n,c=5,n=s
यस्य यद् pos=n,g=m,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s