Original

समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् ।कृतं हनुमता कर्म दुष्करं तर्कयेत कः ॥ ११ ॥

Segmented

समुद्रम् लङ्घयित्वा तु घोरम् नदनदीपतिम् कृतम् हनुमता कर्म दुष्करम् तर्कयेत कः

Analysis

Word Lemma Parse
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
लङ्घयित्वा लङ्घय् pos=vi
तु तु pos=i
घोरम् घोर pos=a,g=m,c=2,n=s
नदनदीपतिम् नदनदीपति pos=n,g=m,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
हनुमता हनुमन्त् pos=n,g=m,c=3,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
तर्कयेत तर्कय् pos=v,p=3,n=s,l=vidhilin
कः pos=n,g=m,c=1,n=s