Original

अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् ।जितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ ॥ १० ॥

Segmented

अप्रमत्तम् कथम् तम् तु विजिगीषुम् बले स्थितम् जित-रोषम् दुराधर्षम् प्रधर्षयितुम् इच्छथ

Analysis

Word Lemma Parse
अप्रमत्तम् अप्रमत्त pos=a,g=m,c=2,n=s
कथम् कथम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
विजिगीषुम् विजिगीषु pos=a,g=m,c=2,n=s
बले बल pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
जित जि pos=va,comp=y,f=part
रोषम् रोष pos=n,g=m,c=2,n=s
दुराधर्षम् दुराधर्ष pos=a,g=m,c=2,n=s
प्रधर्षयितुम् प्रधर्षय् pos=vi
इच्छथ इष् pos=v,p=2,n=p,l=lat