Original

ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः ।सुप्तघ्नो यज्ञकोपश्च महापार्श्वो महोदरः ॥ १ ॥

Segmented

ततो निकुम्भो रभसः सूर्यशत्रुः महा-बलः सुप्तघ्नो यज्ञकोपः च महापार्श्वो महोदरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
निकुम्भो निकुम्भ pos=n,g=m,c=1,n=s
रभसः रभस pos=n,g=m,c=1,n=s
सूर्यशत्रुः सूर्यशत्रु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
सुप्तघ्नो सुप्तघ्न pos=n,g=m,c=1,n=s
यज्ञकोपः यज्ञकोप pos=n,g=m,c=1,n=s
pos=i
महापार्श्वो महापार्श्व pos=n,g=m,c=1,n=s
महोदरः महोदर pos=n,g=m,c=1,n=s