Original

राममाश्वासयन्वीरः सुषेणो वाक्यमब्रवीत् ।न मृतोऽयं महाबाहुर्लक्ष्मणो लक्ष्मिवर्धनः ॥ ९ ॥

Segmented

रामम् आश्वासयन् वीरः सुषेणो वाक्यम् अब्रवीत् न मृतो ऽयम् महा-बाहुः लक्ष्मणो लक्ष्मि-वर्धनः

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
आश्वासयन् आश्वासय् pos=va,g=m,c=1,n=s,f=part
वीरः वीर pos=n,g=m,c=1,n=s
सुषेणो सुषेण pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
मृतो मृ pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
लक्ष्मि लक्ष्मी pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s